B 360-9 Udakaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/9
Title: Udakaśānti
Dimensions: 15.2 x 7 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1923
Acc No.: NAK 5/6245
Remarks:


Reel No. B 360-9 Inventory No. 79427

Title Udakaśānti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.2 x 7.0 cm

Folios 68

Lines per Folio 6–7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation u. also, udak. and in the lower right-hand margin under the word rām, also śiva, heraṃb; while the abbreviation śāṃ. is written in the upper right-hand margin of the same side

Scribe Nārāyaṇa "Kavi"

Date of Copying VS 1923, SS 1788

Place of Deposit NAK

Accession No. 5/6245

Manuscript Features

  1. Udakaśānti (fols. 1–60v)
  2. Pratirasabaṃdha (fols. 61r–68)

Excerpts

«Beginning of the 1 Udakaśānti:»

|| śrīgaṇeśāya namaḥ ||

hariḥ o3ṁ ||

yugmān brāhmaṇān prakṣālitapāṇipādān apa acāmya pratidiśam āsaneṣūpaviśya goamayena gocarmamātraṃ caturasrasthaṃḍilam aupalipya || (fol. 1r1–4)

«End of the 2. Pratirasabaṃdha:»

anena mayā kṛtena deśakālādyanusārataḥ udakaśāṃtyā (svye)na karmaṇā tena śrīmahāsvastyayanaḥ pradātā śrīṣaḍaṃgasahitavedapuruṣaḥ prīyatāṃ oṁ tat sad brahmārpaṇam astu ❁ gajānanārpaṇam astu

yac ca parṇagataṃ toyaṃ yac carṇe ya ca vaiguḍe

taile takere tathā dugdhe na doṣaḥ śākaṭāyanaḥ (fol. 67v3–68r2)

«Colophon of the 1. Udakaśānti:»

iti udakaśaṃti⟨ṃ⟩[ḥ] samāpt⟨aḥ⟩[ā] śrīkṛṣṇārpaṇam astu (fol. 60v4)

«Colophon of the 2. Pratirasabaṃdha:»

kavī ity upanāmakanārāyaṇena likhitasyedaṃ (!) pustakaṃ saṃvat 1923 śake 1788 bahudhānanāmasaṃvare jyeṣṭhamāse śuklapakṣe aṣtamyāṃ saumyavāsare idaṃ pustakaṃ samāptaṃ (fol. 68r2–5)

There are two exposures of fols. 63v–64r and the back cover-leaf.

Microfilm Details

Reel No. B 360/9

Date of Filming 29-10-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 19-03-2010

Bibliography